वांछित मन्त्र चुनें
आर्चिक को चुनें

सो꣣मा꣢ना꣣ꣳ स्व꣡र꣢णं कृणु꣣हि꣡ ब्र꣢ह्मणस्पते । क꣣क्षी꣡व꣢न्तं꣣ य꣡ औ꣢शि꣣जः꣢ ॥१४६३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सोमानाꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः ॥१४६३॥

मन्त्र उच्चारण
पद पाठ

सो꣣मा꣡ना꣢म् । स्व꣡र꣢꣯णम् । कृ꣣णुहि꣢ । ब्र꣣ह्मणः । पते । कक्षी꣡व꣢न्तम् । यः । औ꣣शिजः꣢ ॥१४६३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1463 | (कौथोम) 6 » 3 » 10 » 2 | (रानायाणीय) 13 » 4 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

द्वितीय ऋचा पूर्वार्चिक में १३९ क्रमाङ्क पर जगदीश्वर को सम्बोधित की गयी थी। यहाँ आचार्य को कहते हैं।

पदार्थान्वयभाषाः -

हे (ब्रह्मणः पते) वेदों के प्रकाण्ड पण्डित आचार्य ! (यः) जो मैं (औशिजः) बहुत अधिक वेदाध्ययन का इच्छुक हूँ, उस मुझको, आप (सोमानाम्) ज्ञानों का (स्वरणम्) प्राप्तकर्ता और (कक्षीवन्तम्) कटिबद्ध (कृणुहि) कर दो ॥२॥

भावार्थभाषाः -

गुरुओं का यह कर्तव्य है कि वे शिष्यों को विद्वान् और कर्मयोगी बनायें। पुरुषार्थहीन विद्वत्ता कुछ काम नहीं आती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

द्वितीया ऋक् पूर्वार्चिके १३९ क्रमाङ्के जगदीश्वरं सम्बोधिता। अत्राऽऽचार्य उच्यते।

पदार्थान्वयभाषाः -

हे (ब्रह्मणः पते) वेदानां पण्डितप्रकाण्ड आचार्य ! (यः) योऽहम् (औशिजः) अतिशयेन वेदाध्ययनकामः अस्मि, तं माम्, त्वम् (सोमानाम्) ज्ञानानाम् (स्वरणम्) प्रापकम्।[स्वरतिः गतिकर्मा। निघं० २।१४।] (कक्षीवन्तम्) कटिबद्धं च (कृणुहि) कुरु ॥२॥२

भावार्थभाषाः -

गुरूणामिदं कर्तव्यं यत्ते शिष्यान् विदुषः कर्मयोगिनश्च कुर्युः। पुरुषार्थहीनं वैदुष्यमकिञ्चित्करं खलु ॥२॥